- आयासः _āyāsḥ
- आयासः [आ-यस्-घञ्]1 Effort, exertion, trouble, difficulty, pain, labour; बहुलायास Bg.18.24; cf. अनायास also.-2 Fatigue, weariness; स्नेहमूलानि दुःखानि देहजानि भयानि च । शोकहर्षौ तथायासः सर्वं स्नेहात् प्रवर्तते ॥ Mb.-3 Mental pain, anguish; सा विनीय तमायासम् Rām.2.25.1; अपूर्वः खलु अस्य आयासः Pratimā 1.-4 Unsteadiness, wavering; आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता Mb.5.34.73.
Sanskrit-English dictionary. 2013.