आयासः _āyāsḥ

आयासः _āyāsḥ
आयासः [आ-यस्-घञ्]
1 Effort, exertion, trouble, difficulty, pain, labour; बहुलायास Bg.18.24; cf. अनायास also.
-2 Fatigue, weariness; स्नेहमूलानि दुःखानि देहजानि भयानि च । शोकहर्षौ तथायासः सर्वं स्नेहात् प्रवर्तते ॥ Mb.
-3 Mental pain, anguish; सा विनीय तमायासम् Rām.2.25.1; अपूर्वः खलु अस्य आयासः Pratimā 1.
-4 Unsteadiness, wavering; आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता Mb.5.34.73.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем сделать НИР

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”